बेलपत्र भगवान् शिव को अत्यंत ही प्रिय है।भगवान् शिव की पूजा बेलपत्र के बिना अधूरी मानी जाती है। श्री शिव बिल्वाष्टक एक शक्तिशाली मंत्र है , जिसमे बेलपत्र की महिमा के बारे में बताया गया है। भगवान भोलेनाथ को बेल पत्र अर्पित करते समय शिव बिल्वाष्टकम स्तोत्र का पाठ करने से भगवान शिव प्रसन्न होते हैं और मनुष्य के जीवन की सभी बाधाओं को दूर कर अपना आशीर्वाद प्रदान करते हैं।

बिल्वाष्टकम

त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रियायुधं ।
त्रिजन्मपापसंहारं एकबिल्वं शिवार्पणम् ॥ १ ॥

त्रिशाखैर्बिल्वपत्रैश्च ह्यच्छिद्रैः कोमलैश्शुभैः ।
शिवपूजां करिष्यामि एकबिल्वं शिवार्पणम् ॥ २ ॥

अखण्डबिल्वपत्रेण पूजिते नन्दिकेश्वरे ।
शुद्ध्यन्ति सर्वपापेभ्यः एकबिल्वं शिवार्पणम् ॥ ३ ॥

सालग्रामशिलामेकां जातु विप्राय योऽर्पयेत् ।
सोमयज्ञमहापुण्यं एकबिल्वं शिवार्पणम् ॥ ४ ॥

दन्तिकोटिसहस्राणि वाजपेयशतानि च ।
कोटिकन्यामहादानां एकबिल्वं शिवार्पणम् ॥ ५ ॥

पार्वत्यास्स्वेदतोत्पन्नं महादेवस्य च प्रियं ।
बिल्ववृक्षं नमस्यामि एकबिल्वं शिवार्पणम् ॥ ६ ॥

दर्शनं बिल्ववृक्षस्य स्पर्शनं पापनाशनं ।
अघोरपापसंहारं एकबिल्वं शिवार्पणम् ॥ ७ ॥

मूलतो ब्रह्मरूपाय मध्यतो विष्णुरूपिणे ।
अग्रतश्शिवरूपाय एकबिल्वं शिवार्पणम् ॥ ८ ॥

बिल्वाष्टक मिदं पुण्यं यः पठेच्छिवसन्निधौ ।
सर्वपापविनिर्मुक्तः शिवलोकमवाप्नुयात् ॥ ९ ॥

इति श्री बिल्वाष्टकम् सम्पूर्णं ||